Learn Sanskrit Numbers 1 to 100 in Easiest Way Now | संस्कृत अंक १ ते १०० (एक ते शंभर)

Photo of author

संस्कृत अंक १ ते १०० (एक ते शंभर) | Sanskrit Numbers 1 to 100

या पेजवर Sanskrit Numbers 1 to 100 अंक हिन्दी, मराठी आणि संस्कृत मधे वाचता येतील. सर्वांना सोपे जावे यासाठी प्रथम Sanskrit Numbers 1 to 50 दिले आहेत आणि पुढे 51 ते 100 दिले आहेत. इंग्रजी अंक, इंग्रजी स्पेलिंग, हिन्दी उच्चारण, मराठी उच्चार, संस्कृत अंकाचा शब्द आणि इंग्रजी स्पेलिंग द्वारे संस्कृत शब्द उच्चार (Pronunciation) दिले आहेत.

संस्कृत अंक १ ते ५० | Sanskrit Numbers 1 to 50

NumberIn Wordsहिन्दीमराठीसंस्कृत Pronunciation
0Zeroशून्यशून्यशून्य Shunya
1Oneएकएकएकम्ekam
2Twoदोदोनद्वेdve
3Threeतीनतीनत्रीणिtrini
4Fourचारचार चत्वारिchatvaari
5Fiveपाँचपाचपञ्चPancha
6Sixछहसहाषट् shat
7Sevenसात सात सप्तsapta
8Eightआठआठ अष्टashta
9Nineनौनऊ नव nava
10Tenदसदहा दश dasha
11Elevenग्यारहअकराएकादश ekadash
12Twelveबारहबारा द्वादश dvaadasha
13Thirteen तेरहतेरा त्रयोदश trayodasha
14Fourteen चौदहचौदा चतुर्दशchaturdasha
15Fifteenपंद्रहपंधरापञ्चदशpanchadasha
16Sixteenसोलहसोळाषोडशshodash
17Seventeenसत्रहसतरा सप्तदशsaptadasha
18Eighteenअठारहअठरा अष्टादशashtaadasha
19Nineteenउन्नीसएकोणीस नवदशnavadasha
20Twentyबीसवीस विंशतिःvimshatihi
21Twenty-oneइक्कीसएकवीसएकविंशतिःekavimshatihi
22Twenty-twoबाईसबावीसद्वाविंशतिःdvaavimshathi
23Twenty-threeतेईसतेवीसत्रयोविंशतिःtrayovimshatihi
24Twenty-fourचौबीसचोवीसचतुर्विंशतिःchaturvimshatihi
25Twenty-fiveपच्चीसपंचवीसपञ्चविंशतिःpanchavimshatihi
26Twenty-sixछब्बीससव्वीसषड्विंशतिःshadvimshatihi
27Twenty-sevenसत्ताईससत्तावीससप्तविंशतिःsaptavimshatihi
28Twenty-eightअट्ठाईसअठ्ठावीसअष्टाविंशतिःashtaavimshatihi
29Twenty-nine उनतीसएकोणतीसनवविंशतिःnavavimshatihi
30Thirtyतीसतीसत्रिंशत्trimshat
31Thirty-oneइकतीसएकतीसएकत्रिंशत्ekatrimshat
32Thirty-twoबत्तीसबत्तीसद्वात्रिंशत्dvaatrimshat
33Thirty-threeतैंतीसतेहतीसत्रयस्त्रिंशत्trayastrimshat
34Thirty-fourचौंतीसचौतीसचतुस्त्रिंशत्chatustrimshat
35Thirty-fiveपैंतीसपस्तीसपञ्चत्रिंशत्panchatrimshat
36Thirty-sixछत्तीसछत्तीसषट्त्रिंशत्shat-trimshat
37Thirty-sevenसैंतीससदतीससप्तत्रिंशत्saptatrimshat
38Thirty-eightअड़तीसअडतीसअष्टत्रिंशत्ashtatrimshat
39Thirty nineउनतालीसएकोणचाळीसनवत्रिंशत्navatrimshat
40Forty चालीसचाळीसचत्वारिंशत्chatvaarimshat
41Forty-oneइकतालीसएककेचाळीसएकचत्वारिंशत्ekachatvaarimshat
42Forty-twoबयालीसबेचाळीसद्विचत्वारिंशत्dvichatvaarimshat
43Forty-threeतैंतालीसत्रेचाळीसत्रिचत्वारिंशत्trichatvaarimshat
44Forty-four चौंतालीसचौव्वेचाळीसचतुश्चत्वारिंशत्chatush
chatvaarimshat
45Forty-fiveपैंतालीसपंचेचाळीसपञ्चचत्वारिंशत्pancha
chatvaarimshat
46Forty-six छियालीससेहेचाळीसषट्चत्वारिंशत्shatchatvaarimshat
47Forty-sevenसैंतालीससत्तेचाळीससप्तचत्वारिंशत्sapta
chatvaarimshat
48Forty-eightअड़तालीसअठ्ठेचाळीसअष्टचत्वारिंशत्ashta
chatvaarimshat
49Forty-nine उनचासएकोणपन्नासनवचत्वारिंशत्nava
chatvaarimshat
50Fiftyपचासपन्नासपञ्चाशत्panchaashat
Sanskrit Numbers 1 to 50

संस्कृत अंक ५० ते १०० | Sanskrit Numbers 50 to 100

NumberIn Wordsहिन्दीमराठीसंस्कृत Pronunciation
51Fifty-oneइक्यावनएक्कावनएकपञ्चाशत्ekapanchaashat
52Fifty-twoबावनबावनद्विपञ्चाशत्dvipanchaashat
53Fifty-threeतिरेपनत्रेपनत्रिपञ्चाशत्tripanchaashat
54Fifty-four चौवनचोपनचतुःपञ्चाशत्chatuhupanchaashat
55Fifty-fiveपचपनपंचावनपञ्चपञ्चाशत्panchapanchaashat
56Fifty-six छप्पनछप्पनषट्पञ्चाशत्shatpanchaashat
57Fifty-sevenसतावनसत्तावनसप्तपञ्चाशत्saptapanchaashat
58Fifty-eightअठ्ठावन अठ्ठावन अष्टपञ्चाशत्ashtapanchaashat
59Fifty-nineउनसठएकोणसाठ नवपञ्चाशत्navapanchaashat
60Sixtyसाठसाठ षष्टिःshashtihi
61Sixty-oneइकसठएकसष्ठएकषष्टिःekashashtihi
62Sixty-twoबासठबासष्ठद्विषष्टिःdvishashtihi
63Sixty-threeतिरसठत्रेसष्ठत्रिषष्टिःtrishashtihi
64Sixty-fourचौंसठचौसष्ठचतुःषष्टिःchatuhushashtihi
65Sixty-fiveपैंसठपासष्ठपञ्चषष्टिःpanchashashtihi
66Sixty-sixछियासठसहासष्ठषट्षष्टिःshatshashtihi
67Sixty-sevenसड़सठसदुसष्ठसप्तषष्टिःsaptashashtihi
68Sixty-eightअड़सठअडुसष्ठअष्टषष्टिःashtashashtihi
69Sixty-nineउनहत्तरएकोणसत्तर नवषष्टिःnavashashtihi
70Seventyसत्तरसत्तर सप्ततिःsaptatihi
71Seventy-oneइकहत्तरएक्काहत्तरएकसप्ततिःekasaptatihi
72Seventy-twoबहत्तरबाहत्तरद्विसप्ततिःdvisaptatihi
73Seventy-three तिहत्तरत्र्याहत्तरत्रिसप्ततिःtrisaptatihi
74Seventy-four चौहत्तरचौऱ्याहत्तरचतुःसप्ततिःchatuhusaptatihi
75Seventy-fiveपचहत्तरपंचाहत्तरपञ्चसप्ततिःpanchasaptatihi
76Seventy-sixछिहत्तरशहात्तरषट्सप्ततिःshatsaptatihi
77Seventy-sevenसतहत्तरसत्त्याहत्तर सप्तसप्ततिःsaptasaptatihi
78Seventy-eightअठहत्तरअठ्ठयाहत्तरअष्टसप्ततिःashtasaptatihi
79Seventy-nineउनासीएकोणऐंशीनवसप्ततिःnavasaptatihi
80Eightyअस्सीऐंशीअशीतिःasheetihi
81Eighty-oneइक्यासीएक्क्याऐंशीएकाशीतिःekaasheetihi
82Eighty-twoबयासीब्याऐंशीद्व्यशीतिःdvyasheetihi
83Eighty-threeतिरासीत्र्याऐंशीत्र्यशीतिःtryasheetihi
84Eighty-fourचौरासीचौऱ्याऐंशीचतुरशीतिःchaturasheetihi
85Eighty-fiveपचासीपंच्याऐंशीपञ्चाशीतिःpanchaasheetihi
86Eighty-sixछियासीशहाऐंशीषडशीतिःshadasheetihi
87Eighty-sevenसत्तासीसत्त्याऐंशीसप्ताशीतिःsaptaasheetihi
88Eighty-eightअट्ठासीअठ्ठयाऐंशीअष्टाशीतिःashtaasheetihi
89Eighty-nineनवासीएकोणनव्वदनवाशीतिःnavaasheetihi
90Ninetyनब्बेनव्वदनवतिःnavatihi
91Ninety-one इक्यानवेएक्क्याण्णवएकनवतिःekanavatihi
92Ninety-twoबानवेब्याण्णवद्विनवतिःdvinavatihi
93Ninety-threeतिरानवेत्र्याण्णवत्रिनवतिःtrinavatihi
94Ninety-fourचौरानवेचौऱ्याण्णवचतुर्नवतिःchaturnavatihi
95Ninety-fiveपचानवेपंच्याण्णवपञ्चनवतिःpanchanavatihi
96Ninety-sixछियानवेशहाण्णवषण्णवतिःshannavatihi
97Ninety-sevenसत्तानवेसत्त्याण्णवसप्तनवतिःsaptanavatihi
98Ninety-eightअट्ठानवेअठ्ठयाण्णवअष्टनवतिःashtanavatihi
99Ninety-nineनिन्यानवेनव्व्याण्णवनवनवतिःnavanavatihi
100A hundredसौशंभरशतम्shatam

जर ही माहिती (Sanskrit Numbers 1 to 100) आवडली असेल तर आपल्या मित्र परिवरा ला जरूर फॉरवर्ड करा.

मराठी बडबड गीते भाग 1 साठी- इथे क्लिक करा

Badbad Geete
Badbad Geete


यह भी पढ़ें: –

सरकारी नोकरीसाठी इथे क्लिक करा

More Songs from Pushpa: The Rise

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.