Guru Charitra Parayan Sankalp | गुरुचरित्र पारायण संकल्प (प्रारंभी करावयाचा संकल्प)

Photo of author

Guru Charitra Parayan Sankalp | गुरुचरित्र पारायण संकल्प

गुरुचरित्र पारायण करण्यापूर्वी संकल्प (Guru Charitra Parayan Sankalp) करणे आवश्यक आहे. काही भाविक हातामध्ये फूल व अक्षता घेऊन दत्त गुरूंचे स्मरण करुन मनामध्ये आपल्या इच्छांचे स्मरण करुन संकल्प सोडतात. हा सुटसुटीत पर्याय आहे, पण माझ्या मते हे सवडीशास्त्र झाले. शास्त्रं प्रमाणे संकल्प हा शास्त्रोक्त संकल्प असावा आणि त्यासाठी पुढे संकल्प पद्धत देत आहे.

पारायण संकल्प तयारी | Parayan Sankalp Preperation

खाली दिल्याप्रमाणे तयारी ठेवावी. Following is the preperation for Guru Charitra Parayan Sankalp…

एक चौरंग, बसण्यासाठी पाट किंवा आसन, गुरुचरित्र पोथी, अक्षता, फुले, फुलांचा हार, तुळशीची पाने, (२) सुपारी, विडयाची २ पाने, तूप, पंचामृत (दूध, दही, तूप, मध, साखर) पाच फळे, अबीर, गुलाल, बुक्का, अगरबत्ती, अगरबत्ती स्टॅंड, दिवा, कापूस, आरतीचे ताट. कापूरारती आणि धूपाटणे, चंदन, पूजेसाठी तांब्याची पळी, पंचपात्र आणि तांबे/पितळेचे दोन ताम्हण, पूजेसाठी पाणी, हात पुसण्यासाठी कापड. २ नाणी, २ अखंड दिप – एक देशी तुपाचा आणि दुसरा तेलाचा.

संकल्प प्रारंभ (Start of Guru Charitra Parayan Sankalp): –

आचमन:

आचमन: एकदा पळीने उजव्या तळहातावर पाणी घेऊन तीन वेळा आचमन करा
ॐ केशवाय नमः स्वाहा,
ॐ नारायणाय नमः स्वाहा,
ॐ माधवाय नमः स्वाहा ।
(चौथ्या वेळी हातात पाणी घेऊन ताम्हणात सोडावे.)
ॐ गोविन्दाय नमः
हात जोडून पुढचे मंत्र म्हणा-
ॐ विष्णवे नमः। ॐ मधुसूदनाय नमः। ॐ त्रिविक्रमाय नमः। ॐ वामनाय नमः।
ॐ श्रीधाराय नमः। ॐ हृषीकेशाय नमः। ॐ पद्मनाभाय नमः। ॐ दामोदराय नमः।
ॐ संकर्षणाय नमः। ॐ वासुदेवाय नमः। ॐ प्रद्युम्नाय नमः। ॐ आनिरुद्धाय नमः।
ॐ पुरुषोत्तमाय नमः। ॐ अधोक्षजाय नमः। ॐ नारसिंहाय नमः। ॐ अच्युताय नमः।
ॐ जनार्दनाय नमः। ॐ उपेन्द्राय नमः। ॐ हरये नमः। ॐ श्रीकृष्णाय नमः।

पुनः आचमन:

पुनः आचमन: यानंतर पुन्हा एकदा पळीने उजव्या तळहातावर पाणी घेऊन तीन वेळा आचमन करा

ॐ केशवाय नमः स्वाहा,
ॐ नारायणाय नमः स्वाहा,
ॐ माधवाय नमः स्वाहा ।
(चौथ्या वेळी हातात पाणी घेऊन ताम्हणात सोडावे.)
ॐ गोविन्दाय नमः
हात जोडून पुढचे मंत्र म्हणा-
ॐ विष्णवे नमः। ॐ मधुसूदनाय नमः। ॐ त्रिविक्रमाय नमः। ॐ वामनाय नमः।
ॐ श्रीधाराय नमः। ॐ हृषीकेशाय नमः। ॐ पद्मनाभाय नमः। ॐ दामोदराय नमः।
ॐ संकर्षणाय नमः। ॐ वासुदेवाय नमः। ॐ प्रद्युम्नाय नमः। ॐ आनिरुद्धाय नमः।
ॐ पुरुषोत्तमाय नमः। ॐ अधोक्षजाय नमः। ॐ नारसिंहाय नमः। ॐ अच्युताय नमः।
ॐ जनार्दनाय नमः। ॐ उपेन्द्राय नमः। ॐ हरये नमः। ॐ श्रीकृष्णाय नमः।

प्राणायाम:

खालील मंत्र म्हणताना अनुलोम-विलोम प्राणायाम करा.

प्रणावस्य परब्रह्म ऋषिः। परमात्मा देवता। दैवी गायत्री छंद:। प्राणायामे विनियोगः। ॐ भू: ॐ भुवः ॐ स्वः ॐ मह: ॐ जन: ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं। भर्गो देवस्य धीमहि। धियो योन: प्रचोदयात् । ॐ आपो ज्योती रसोऽमृतं ब्रह्मभूर्भुव स्वरोम ।

देवता वंदन आणि ध्यान:

उजव्या हातात पाणी, फुल, अक्षता घ्या आणि लक्ष्मी, गणेश इत्यादी देवांची पूजा करण्याचा संकल्प करा.-

ॐ श्रीमन्महागणपतये नमः। श्री गुरुभ्यो नमः । श्री सरस्वत्यै नमः । श्री वेदाय नमः। वेदपुरुषाय नमः। इष्टदेवताभ्यो नमः। कुलदेवताभ्यो नमः। स्थान देवताभ्यो नमः। वास्तु देवताभ्यो नमः। श्रीपाद्श्रीवल्लभाय नमः । श्रीसद्‍गुरुनृसिंहसरस्वत्यै नमः। सर्वेभ्यो देवेभ्यो नमः। सर्वेभ्यो ब्रह्मणेभ्यो नमः। मातापितृभ्यां नमः। श्रीगुरुभ्यो नमः।। अविघ्नमस्तु ।।

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्शो भालचंद्रो गजाननः ।
द्वादशैत्तनि नामानि यः पठेच्छृणुयादपि ॥

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत्‍सर्वविघ्नोपशान्तये ।

सर्वमङ्‍लमाङ्‍गल्ये शिव सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ।

सर्वदा सर्वकार्येषु नास्ति तेषांमङ्गलम् ।
येषां ह्रदिस्थो भगवान् मङ्गलायतनं हरिः ॥

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्‍घ्रियुगं स्मरामि ॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो ह्रदयस्थोजनार्दनः ॥

विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् ।
सरस्वती प्रणम्यादौ सर्वकार्यार्थसिद्धये ॥
अभीप्सितार्थसिद्‍ध्यर्थं पूजितो यः सुरासुरैः
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥

श्रीमद्‍भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मनो द्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमचरणे भरतवर्षे भरतखण्डे जंबुद्विपे दण्डकारण्ये देशे गोदावर्याः दक्षिण तीरे शालिवाहनशके अमुकनाम संवत्सरे अमुकायने अमुकऋतो अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकदिवसनक्षत्रे विष्णुयोगे विष्णुकरणे अमुकस्थिते वर्तमाने चन्द्रे अमुकस्थिते श्रीसूर्ये अमुकस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानास्थितेषु सत्सु शुभनामयोगे शुभकरणे एवंगुणविशेषणविशिष्टाया शुभपुण्यतिथौ

(Guru Charitra Parayan Sankalp करतेवेळी येथे पूजा करणाराने स्वतः म्हणावे, अमुक या ठिकाणी योग्य शब्द वापरावेत.)

मम आत्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थम् । अखण्डलक्ष्मीप्राप्त्यर्थम् सकलारिष्टशान्त्यर्थम् । श्रीपरमेश्वरश्रीपादश्रीवल्लभ श्रीसद्गुरुश्रीदत्तात्रेयदेवताप्रीत्यर्थम् । अद्य अमुकदिनमारभ्य सप्तदिनपर्यंन्तम् श्रीगुरुचरित्रपाठाख्यं कर्म करिष्ये । तत्रादौ निर्विघ्नतासिद्‍द्ध्यर्थम् । महागणपतिस्मरणचं करिष्ये ।

वक्रतुण्ड महाकाय सुर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा । श्रीमहागणपतये नमः ।

अथ ग्रन्थपूजा ।
पुस्तकरूपिण्यै सरस्वत्यै नमः
गन्धपुष्पतुलसीदलहरिद्राकुंकुमाक्षतान् समर्पयामि ।

धूपदीपनैवेद्यं समर्पयामि ।

(नंतर उजव्या हाताने उदक सोडून पारायणास प्रारंभ करावा.)

ध्यान: –

मालाकमण्डलुरधः करपद्मयुग्मे ।
मध्यस्थपाणियुगले डमरू-त्रिशूले ।
यस्यास्ति ऊर्ध्वकरयोः शुभशंखचक्रे ।
वन्दे तमत्रिवरदं भुजषट्‍कयुक्तम् ॥१॥

औदुंबरः कल्पवृक्षः कामधेनुश्च संगमः ।
चिंतामणीः गुरोः पादौ दुर्लभो भुवनत्रये ।
कृत जनार्दनो देवस्त्रेत्रायां रघुनन्दनः ।
द्वापारे रामकृष्णौ च कलौ श्रीपाद-श्रीवल्लभः ॥२॥

त्रैमूर्ति राजा गुरु तोचि माझा ।
कृष्णातिरी वास करून वोजा ।
सुभक्त तेथे करिता आनंदा ।
ते सुर स्वर्गी पाहती विनोदा ॥३॥

ध्यानमंत्र: –

ब्रह्मानंदम् परमसुखदं केवलं ज्ञानमूर्तिम् ।
द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ॥

एकं नित्यं विमलमचलं सर्वधीः साक्षिभूतम् ।
भावातीतं त्रिगुनरहितं सद्‍गुरुं तं नमामि ॥

काषायवस्त्रं करदंदधारिणं ।
कमंडलुं पद्मकरेण शंखम् ॥
चक्रं गदाभूषितभूषणाढ्यं ।
श्रीपादराजं शरणं प्रपद्ये ॥

ध्यान मंत्र झाल्यानंतर गुरुचरित्र पारायण सुरू करावे. दत्त गुरु आपल्या सर्वा इच्छा पूर्ण करोत ही प्रार्थना.

After Guru Charitra Parayan Sankalp start doing the Gurucharitra Parayan.

हे ही वाचा: –

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.